मसाला चाय्

Für OO.
दूराद्वात्वा मसाला चाय् धूनोत्येव तवेन्द्रियम्।
एकतालाय संयुक्ताः कपिशाः सन्त्वुपस्कराः॥
एलां च दिव्यगन्धं च यष्टिं च मरिचानि च।
दारुगन्धं च मिश्रित्वा करोष्यामोदपिङ्गलम्॥
केवलं शीतदुग्धेन पानं भवति कीटजम्।
कुरु त्वद्गिलनं मन्दं भुञ्ज पेयमसाहसम्॥

masālā cāy // dūrādvātvā masālā cāy dhūnoty eva tavendriyam. / ekatālāya saṃyuktāḥ kapiśāḥ santv upaskarāḥ: // elāṃ ca divyagandhaṃ ca yaṣṭiṃ ca maricāni ca / dārugandhaṃ ca miśritvā karoṣy āmodapiṅgalam. // kevalaṃ śītadugdhena pānaṃ bhavati kīṭajam. / kuru tvadgilanaṃ mandaṃ, bhuñja peyam asāhasam.