अवहारो मुहुः

nach Edna St. Vincent Millay, Truce for a Moment
अवहारो मुहुः पृथ्व्या चाकाशेन च मुञ्चति ।
बुद्धिं विषादभक्त्यास्तु संवदन्त्यल्पभाषिणः ॥
अग्निर्वायुः पृथिव्यापो भीरु भूतं च पञ्चमम् ।
बुद्धिरर्हति चेद्रुद्धं कालचक्रं हि रोधसा ॥
शेते तु चुलुके ऽनन्तमवकाशेन जिह्मितम् ।
एवं शरदि तत्काले मध्यतो दिनसाययोः ॥
पश्चिमायां दहन्दीप्रं शुक्र एकाकि लम्बते ।
आसीत्पूर्व्वतमो दीपो निर्वाते संश्रये नवाम् ॥

avahāro muhuḥ pṛthvyā câkāśena ca muñcati / buddhiṃ viṣādabhaktyās tu; saṃvadanty alpabhāṣiṇaḥ // agnir vāyuḥ pṛthivyâpo bhīru bhūtaṃ ca pañcamam. / buddhir arhati ced, ruddhaṃ kālacakraṃ hi rodhasā. // śete tu culuke ’nantam avakāśena jihmitam. / evaṃ śaradi tatkāle madhyato dinasāyayoḥ // paścimāyāṃ dahan dīpraṃ śukra ekāki lambate. / āsīt pūrvvatamo dīpo nirvāte saṃśraye navām.