एकान्त आत्मा

दुर्दिने च दिवारात्रे च निर्वाते च सर्व्वदा ।
गन्तुमेकान्तमात्मानं कश्चिन्मर्त्यो न शक्यते ॥
यतते य इमं यातुं तस्मादात्मापक्रामति ।
तन्मोपकर्त्तुमिच्छस्त्वं कदाचित्क्वापि कस्यचित् ॥

ekānta ātmā // durdine ca divārātre ca nirvāte ca sarvvadā / gantum ekāntam ātmānaṃ kaścin martyo na śakyate. // yatate ya imaṃ yātuṃ, tasmād ātmâpakrāmati. / tan môpakarttum icchas tvaṃ kadācit kvāpi kasyacit.