असम्

उष्णभण्डिर्घनश्यावं गङ्गवारीव मार्ष्टि ते।
जिह्वां न कर्हिचित्पानमसमादवसीदति॥
स शक्यं जायते तस्माद्देशाद्यन्नाम घास्त्यसम्।
संसवद्भरतस्तथ्यं परिवृत्तान्समाक्षरान्॥
यावन्न निद्रया त्यक्तस्तावत्स्मर महः प्लवत्।
ज्वाला इव कदाचित्तु पानं रक्षति नाशतः॥

asam // uṣṇabhaṇḍir ghanaśyāvaṃ gaṅgavārīva mārṣṭi te / jihvāṃ, na karhicit pānam asamād avasīdati. // sa śakyaṃ jāyate tasmād deśād yannāma ghāsty asam, / saṃsavad bharatas tathyaṃ parivṛttān samākṣarān. // yāvan na nidrayā tyaktas, tāvat smara mahaḥ plavat / jvālā iva, kadācit tu pānaṃ rakṣati nāśataḥ.